२५
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥
पदच्छेदः
कान्तेकान्ता (८.१)
कत्यपिकति (अव्ययः)–अपि (अव्ययः)
वासराणिवासर (२.३)
गमयगमय (√गमय् लोट् म.पु. )
त्वंत्वद् (१.१)
मीलयित्वामीलयित्वा (√मीलय् + क्त्वा)
दृशौदृश् (२.२)
स्वस्तिस्वस्ति (२.१)
स्वस्तिस्वस्ति (२.१)
निमीलयामिनिमीलयामि (√नि-मीलय् लट् उ.पु. )
नयनेनयन (२.२)
यावन्यावत् (अव्ययः)
(अव्ययः)
शून्याशून्य (१.३)
दिशःदिश् (१.३)
आयाताआयात (√आ-या + क्त, १.३)
वयमागमिष्यतिमद् (१.३)–आगमिष्यति (√आ-गम् लृट् प्र.पु. एक.)
सुहृद्वर्गस्यसुहृद्–वर्ग (६.१)
भाग्योदयैःभाग्य–उदय (३.३)
संदेशोसंदेश (१.१)
वदवद (√वद् लोट् म.पु. )
कस्तवाभिलषितस्तीर्थेषु (१.१)–त्वद् (६.१)–अभिलषित (√अभि-लष् + क्त, १.१)–तीर्थ (७.३)
तोयाञ्जलिःतोय–अञ्जलि (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
का न्तेत्यपि वा राणि त्वं मी यि त्वादृ शौ
स्व स्ति स्वस्तिनि मी यामि ने यान्न शू न्यादि शः
या ता मा मिष्यतिसु हृ द्व र्गस्य भा ग्यो यैः
सं दे शोस्त वाभिषि स्ती र्थेषु तो याञ्ज लिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.