१.३२
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥
पदच्छेदः
भवन्तम्भवत् (२.१)
एतर्हिएतर्हि (अव्ययः)
मनस्विगर्हितेमनस्विन्–गर्हित (√गर्ह् + क्त, ७.१)
विवर्तमानंविवर्तमान (√वि-वृत् + शानच्, २.१)
नरदेवनरदेव (८.१)
वर्त्मनिवर्त्मन् (७.१)
कथंकथम् (अव्ययः)
(अव्ययः)
मन्युर्मन्यु (१.१)
ज्वलयत्य्ज्वलयति (√ज्वलय् लट् प्र.पु. एक.)
उदीरितःउदीरित (√उत्-ईरय् + क्त, १.१)
शमीतरुंशमी–तरु (२.१)
शुष्कम्शुष्क (२.१)
इवाग्निर्इव (अव्ययः)–अग्नि (१.१)
उच्छिखःउच्छिख (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
न्त मेर्हिस्विर्हि ते
विर्त मा नं देर्त्मनि
थं न्युर्ज्वत्यु दीरि तः
मी रुं शुष्कमि वाग्नि रुच्छि खः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.