१.३६
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥
पदच्छेदः
वनान्तशय्याकठिनीकृताकृतीवनान्त–शय्या–कठिनीकृत (√कठिनी-कृ + क्त)–आकृति (२.२)
कचाचितौकच–आचित (√आ-चि + क्त, २.२)
इवागजौइव (अव्ययः)–अगज (२.२)
गजौगज (२.२)
कथंकथम् (अव्ययः)
त्वम्त्वद् (१.१)
एतौएतद् (२.२)
धृतिसंयमौधृति–संयम (२.२)
यमौयम (२.२)
विलोकयन्न्विलोकयत् (√वि-लोकय् + शतृ, १.१)
उत्सहसेउत्सहसे (√उत्-सह् लट् म.पु. )
(अव्ययः)
बाधितुम्बाधितुम् (√बाध् + तुमुन्)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
नान्त य्याठि नीकृ ताकृ ती
चाचि तौ विष्वगि वा जौ जौ
थंत्व मे तौधृति सं मौ मौ
वि लो न्नुत्स से बाधि तुम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.