१.३८
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥
पदच्छेदः
पुराधिरूढःपुरा (अव्ययः)–अधिरूढ (√अधि-रुह् + क्त, १.१)
शयनंशयन (२.१)
महाधनंमहाधन (२.१)
विबोध्यसेविबोध्यसे (√वि-बोधय् म.पु. )
यःयद् (१.१)
स्तुतिगीतिमङ्गलैःस्तुति–गीति–मङ्गल (३.३)
अदभ्रदर्भाम्अदभ्र–दर्भ (२.१)
अधिशय्यअधिशय्य (√अधि-शी + ल्यप्)
तद् (१.१)
स्थलींस्थली (२.१)
जहासिजहासि (√हा लट् म.पु. )
निद्राम्निद्रा (२.१)
अशिवैःअशिव (३.३)
शिवारुतैःशिवा–रुत (३.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
पु राधि रू ढः नं हा नं
वि बोध्य से यःस्तुति गीतिङ्ग लैः
भ्र र्भाधिय्यस्थ लीं
हासि नि द्राशि वैःशि वारु तैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.