१०.११
शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य ॥
पदच्छेदः
शशधरशशधर (१.१)
इवइव (अव्ययः)
लोचनाभिरामैर्लोचन–अभिराम (३.३)
गगनविसारिभिर्गगन–विसारिन् (३.३)
अंशुभिःअंशु (३.३)
परीतःपरीत (√परि-इ + क्त, १.१)
शिखरनिचयम्शिखर–निचय (२.१)
एकसानुसद्माएक–सानु–सद्मन् (१.१)
सकलम्सकल (२.१)
इवापिइव (अव्ययः)–अपि (अव्ययः)
दधन्दधत् (√धा + शतृ, १.१)
महीधरस्यमहीधर (६.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
लो नाभि रा मै
र्गवि सारिभि रंशु भिः री तः
शिनि मे सानु द्मा
मि वापिन्म हीस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.