१०.१३
सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥
पदच्छेदः
सदृशम्सदृश (२.१)
अतनुम्अतनु (२.१)
आकृतेःआकृति (६.१)
प्रयत्नंप्रयत्न (२.१)
तदनुगुणाम्तद्–अनुगुण (२.१)
अपरैःअपर (३.३)
क्रियाम्क्रिया (२.१)
अलङ्घ्याम् (अव्ययः)–लङ्घ्य (√लङ्घ् + कृत्, २.१)
दधद्दधत् (√धा + शतृ, १.१)
अलघुअलघु (२.१)
तपःतपस् (२.१)
क्रियानुरूपंक्रिया–अनुरूप (२.१)
विजयवतींविजयवत् (२.१)
(अव्ययः)
तपःसमांतपस्–सम (२.१)
समृद्धिम्समृद्धि (२.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
दृनु माकृ तेःप्र त्नं
नुगु णा रैःक्रि या ङ्घ्याम्
घु पःक्रि यानु रू पं
वि तीं पः मां मृ द्धिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.