१०.१५
तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥
पदच्छेदः
तनुम्तनु (२.१)
अवजितलोकसारधाम्नींअवजित (√अव-जि + क्त)–लोक–सार–धामन् (२.१)
त्रिभुवनगुप्तिसहांत्रिभुवन–गुप्ति–सह (२.१)
विलोकयन्त्यःविलोकयत् (√वि-लोकय् + शतृ, १.३)
अवययुर्अवययुः (√अव-या लिट् प्र.पु. बहु.)
अमरस्त्रियोअमर–स्त्री (१.३)
ऽस्यइदम् (६.१)
यत्नंयत्न (२.१)
विजयफलेविजय–फल (७.१)
विफलंविफल (२.१)
तपोऽधिकारेतपस्–अधिकार (७.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
नुजि लो सा धा म्नीं
त्रिभु गुप्ति हांवि लो न्त्यः
युस्त्रि योऽस्य त्नं
वि लेवि लं पोधि का रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.