१०.१७
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥
पदच्छेदः
अथअथ (अव्ययः)
कृतकविलोभनंकृतक–विलोभन (२.१)
विधित्सौविधित्सु (७.१)
युवतिजनेयुवति–जन (७.१)
हरिसूनुदर्शनेनहरिसूनु–दर्शन (३.१)
प्रसभम्प्रसभम् (अव्ययः)
अवततारअवततार (√अव-तृ लिट् प्र.पु. एक.)
चित्तजन्माचित्तजन्मन् (१.१)
हरतिहरति (√हृ लट् प्र.पु. एक.)
मनोमनस् (२.१)
मधुरामधुर (१.१)
हिहि (अव्ययः)
यौवनश्रीःयौवन–श्री (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
कृवि लो नंवि धि त्सौ
युति नेरि सूनुर्श ने
प्र ता चित्त न्मा
ति नोधु राहि यौ श्रीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.