१०.२६
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥
पदच्छेदः
सरजसम् (अव्ययः)–रजस् (२.१)
अपहायअपहाय (√अप-हा + ल्यप्)
केतकीनांकेतकी (६.३)
प्रसवम्प्रसव (२.१)
उपान्तिकनीपरेणुकीर्णम्उपान्तिक–नीप–रेणु–कीर्ण (√कृ + क्त, २.१)
प्रियमधुरसनानिप्रिय–मधु–रसन (२.३)
षट्पदालीषट्पद–आलि (१.१)
मलिनयतिमलिनयति (√मलिनय् लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
विनीलबन्धनानिविनील–बन्धन (२.३)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
हा के की नां
प्रमु पान्ति नी रेणु की र्णम्
प्रिधु नानिट्प दा ली
लि तिस्मवि नीन्ध नानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.