१०.२९
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।
विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥
पदच्छेदः
निचयिनिनिचयिन् (७.१)
लवलीलताविकासेलवली–लता–विकास (७.१)
जनयतिजनयत् (√जनय् + शतृ, ७.१)
लोध्रसमीरणेलोध्र–समीरण (७.१)
(अव्ययः)
हर्षम्हर्ष (२.१)
विकृतिम्विकृति (२.१)
उपययौउपययौ (√उप-या लिट् प्र.पु. एक.)
(अव्ययः)
पाण्डुसूनुश्पाण्डु–सूनु (१.१)
चलतिचलति (√चल् लट् प्र.पु. एक.)
नयान्नय (५.१)
(अव्ययः)
जिगीषतांजिगीषत् (६.३)
हिहि (अव्ययः)
चेतःचेतस् (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
नियिनि ली तावि का से
ति लोध्र मी णे र्षम्
विकृतिमु यौ पाण्डु सूनु
श्चति यान्नजि गी तांहि चे तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.