१०.३४
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥
पदच्छेदः
श्वसनचलितपल्लवाधरोष्ठेश्वसन–चलित (√चल् + क्त)–पल्लव–अधर–उष्ठ (७.१)
नवनिहितेर्ष्यम्नव–निहित (√नि-धा + क्त)–ईर्ष्या (२.१)
इवावधूनयन्तीइव (अव्ययः)–अवधूनयत् (√अव-धूनय् + शतृ, १.१)
मधुसुरभिणिमधु–सुरभि (७.१)
षट्पदेनषट्पद (३.१)
पुष्पेपुष्प (७.१)
मुखमुख (७.१)
इवइव (अव्ययः)
शाललतावधूश्शाल–लता–वधू (१.१)
चुचुम्बेचुचुम्बे (√चुम्ब् लिट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
श्वलिल्ल वा रो ष्ठे
निहि तेर्ष्यमि वा धू न्ती
धुसुभिणिट्प दे पु ष्पे
मु शा ता धूश्चु चु म्बे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.