१०.४५
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥
पदच्छेदः
अभिमुनिअभिमुनि (अव्ययः)
सहसासहसा (अव्ययः)
हृतेहृत (√हृ + क्त, ७.१)
परस्यापर (६.१)
घनमरुताघन–मरुत् (३.१)
जघनांशुकैकदेशेजघन–अंशुक–एक–देश (७.१)
चकितम्चकित (१.१)
अवसनोरु (अव्ययः)–वसन–ऊरु (१.१)
सत्रपायाः (अव्ययः)–त्रपा (६.१)
प्रतियुवतीर्प्रतियुवति (२.३)
अपिअपि (अव्ययः)
विस्मयंविस्मय (२.१)
निनायनिनाय (√नी लिट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
भिमुनि साहृ ते स्या
रु ता नांशु कै दे शे
कि नोरुत्र पा याः
प्रतियु तीपि विस्म यंनि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.