१०.४७
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥
पदच्छेदः
सखिसखी (८.१)
दयितम्दयित (२.१)
इहानयेतिइह (अव्ययः)–आनय (√आ-नी लोट् म.पु. )–इति (अव्ययः)
सातद् (१.१)
मांमद् (२.१)
प्रहितवतीप्रहितवत् (√प्र-हि + क्तवतु, १.१)
कुसुमेषुणाभितप्ताकुसुमेषु (३.१)–अभितप्त (√अभि-तप् + क्त, १.१)
हृदयम्हृदय (२.१)
अहृदयाअहृदय (१.१)
(अव्ययः)
नामनामन् (१.१)
पूर्वंपूर्वम् (अव्ययः)
भवदुपकण्ठम्भवत्–उपकण्ठ (२.१)
उपागतंउपागत (√उपा-गम् + क्त, २.१)
विवेदविवेद (√विद् लिट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
खियिमि हा येति सा मां
प्रहि तीकुसु मेषु णाभि प्ता
हृहृ या ना पू र्वं
दुण्ठमु पा तंवि वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.