१०.४९
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥
पदच्छेदः
अचकमतअचकमत (√कम् प्र.पु. एक.)
सपल्लवां (अव्ययः)–पल्लव (२.१)
धरित्रींधरित्री (२.१)
मृदुसुरभिंमृदु–सुरभि (२.१)
विरहय्यविरहय्य (√वि-रहय् + ल्यप्)
पुष्पशय्याम्पुष्प–शय्या (२.१)
भृशम्भृशम् (अव्ययः)
अरतिम्अरति (२.१)
अवाप्यअवाप्य (√अव-आप् + ल्यप्)
तत्रतत्र (अव्ययः)
चास्यास् (अव्ययः)–इदम् (६.१)
तवत्वद् (६.१)
सुखशीतम्सुख–शीत (२.१)
उपैतुम्उपैतुम् (√उप-इ + तुमुन्)
अङ्कम्अङ्क (२.१)
इच्छाइच्छा (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
ल्ल वां रि त्रीं
मृदुसु भिंविय्य पुष्प य्याम्
भृति वाप्यत्र चा स्या
स्तसु शीमु पैतुङ्क मि च्छा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.