११.१५
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥
पदच्छेदः
युयुत्सुनेवयुयुत्सु (३.१)–इव (अव्ययः)
कवचंकवच (१.१)
किम्किम् (अव्ययः)
आमुक्तम्आमुक्त (√आ-मुच् + क्त, १.१)
इदंइदम् (१.१)
त्वयात्वद् (३.१)
तपस्विनोतपस्विन् (१.३)
हिहि (अव्ययः)
वसतेवसते (√वस् लट् प्र.पु. बहु.)
केवलाजिनवल्कलेकेवल–अजिन–वल्कल (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु युत्सु ने चं
कि मा मुक्तमि दंत्व या
स्वि नोहि ते
के लाजिल्क ले
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.