११.४९
हृतोत्तरीयां प्रसभं सभायामागतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥
पदच्छेदः
हृतोत्तरीयांहृत (√हृ + क्त)–उत्तरीय (२.१)
प्रसभंप्रसभम् (अव्ययः)
सभायाम्सभा (७.१)
आगतह्रियःआगत (√आ-गम् + क्त)–ह्री (१.३)
मर्मच्छिदामर्मन्–छिद् (३.१)
नोमद् (२.३)
वचसावचस् (३.१)
निरतक्षन्न्निरतक्षन् (√निः-तक्ष् लङ् प्र.पु. बहु.)
अरातयःअराति (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हृ तोत्त री यांप्र भं
भा या माह्रि यः
र्मच्छि दा नो सा
नि क्षन्न रा यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.