१२.२८
चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् ।
स्तम्भमनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥
पदच्छेदः
चलनेचलन (७.१)
ऽवनिश्अवनि (१.१)
चलतिचलति (√चल् लट् प्र.पु. एक.)
तस्यतद् (६.१)
करणनियमेकरण–नियम (७.१)
सदिङ्मुखम् (अव्ययः)–दिङ्मुख (२.१)
स्तम्भम्स्तम्भ (२.१)
अनुभवतिअनुभवति (√अनु-भू लट् प्र.पु. एक.)
शान्तमरुद्ग्रहतारकागणयुतंशान्त (√शम् + क्त)–मरुत्–ग्रह–तारका–गण–युत (१.१)
नभस्तलम्नभस्तल (१.१)
छन्दः उद्गीति (१२, १५, १२, १८)
छन्दोविश्लेषणम्
१०१११२१३
नेऽव निश्चति
स्यनि मे दिङ्मु खम्स्त
म्भनुति शान्तरु
द्ग्र ता कायु तंस्त लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.