१२.३
वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥
पदच्छेदः
वपुरिन्द्रियोपतपनेषुवपुस्–इन्द्रिय–उपतपन (७.३)
सततम्सततम् (अव्ययः)
असुखेषुअसुख (७.३)
पाण्डवःपाण्डव (१.१)
व्यापव्याप (√वि-आप् लिट् प्र.पु. एक.)
नगपतिर्नगपति (१.१)
इवइव (अव्ययः)
स्थिरतांस्थिर–ता (२.१)
महतांमहत् (६.३)
हिहि (अव्ययः)
धैर्यम्धैर्य (१.१)
अविभाव्यवैभवम्अविभाव्य–वैभव (१.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
पु रिन्द्रि यो नेषु
सु खेषु पाण्ड वः
व्यातिरिस्थि तां
तांहि धैर्यवि भाव्य वै वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.