१२.३५
अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ।
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥
पदच्छेदः
अयम्इदम् (१.१)
अच्युतश्अच्युत (१.१)
(अव्ययः)
वचनेनवचन (३.१)
सरसिरुहजन्मनःसरसिरुह–जन्मन् (२.३)
प्रजाःप्रजा (२.३)
पातुम्पातुम् (√पा + तुमुन्)
असुरनिधनेनअसुर–निधन (३.१)
विभूविभु (१.२)
भुवम्भू (२.१)
अभ्युपेत्यअभ्युपेत्य (√अभ्युप-इ + ल्यप्)
मनुजेषुमनुज (७.३)
तिष्ठतःतिष्ठतः (√स्था लट् प्र.पु. द्वि.)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
च्युश्च ने
सिरुन्म नःप्र जाः
पातुसुनि नेवि भू
भुभ्यु पेत्यनु जेषु तिष्ठ तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.