१२.४९
बिभरांबभूवुरपवृत्तजठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥
पदच्छेदः
बिभरांबभूवुर्बिभरांबभूवुः (√भृ प्र.पु. बहु.)
अपवृत्तजठरशफरीकुलाकुलाःअपवृत्त (√अप-वृत् + क्त)–जठर–शफरी–कुल–आकुल (२.३)
पङ्कविषमिततटाःपङ्क–विषमित–तट (१.३)
सरितःसरित् (१.३)
करिरुग्णचन्दनरसारुणंकरिन्–रुग्ण (√रुज् + क्त)–चन्दन–रस–अरुण (२.१)
पयःपयस् (२.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
बि रां भूवु वृत्त
रीकु लाकु लाः
ङ्कविमि टाःरि तः
रि रुग्णन्द सारु णं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.