२.१६
अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यज्याश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥
पदच्छेदः
अथअथ (अव्ययः)
चेद्चेद् (अव्ययः)
अवधिःअवधि (१.१)
प्रतीक्ष्यतेप्रतीक्ष्यते (√प्रति-ईक्ष् प्र.पु. एक.)
कथम्कथम् (अव्ययः)
आविष्कृतजिह्मवृत्तिनाआविष्कृत (√आविः-कृ + क्त)–जिह्म–वृत्ति (३.१)
धृतराष्ट्रसुतेनधृतराष्ट्र–सुत (३.१)
सुत्यज्याश्सु (अव्ययः)–त्यज्य (√त्यज् + कृत्, २.३)
चिरम्चिरम् (अव्ययः)
आस्वाद्यआस्वाद्य (√आ-स्वादय् + ल्यप्)
नरेन्द्रसम्पदःनरेन्द्र–सम्पद् (२.३)
छन्दः गीति (१२, १८, १२, १८)
छन्दोविश्लेषणम्
१०१११२
चे धिःप्र तीक्ष्य
ते मा विष्कृ जिह्म वृत्ति ना
धृ राष्ट्रसु ते सुत्य
ज्याश्चि मा स्वाद्य रेन्द्रम्प दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.