२.१८
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः ।
लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥
पदच्छेदः
मदसिक्तमुखैर्मद–सिक्त (√सिच् + क्त)–मुख (३.३)
मृगाधिपःमृगाधिप (१.१)
करिभिर्करिन् (३.३)
वर्तयतिवर्तयति (√वर्तय् लट् प्र.पु. एक.)
स्वयंस्वयम् (अव्ययः)
हतैःहत (√हन् + क्त, ३.३)
खलुखलु (अव्ययः)
तेजसातेजस् (३.१)
जगन्जगन्त् (२.१)
(अव्ययः)
महान्महत् (१.१)
इच्छतिइच्छति (√इष् लट् प्र.पु. एक.)
भूतिम्भूति (२.१)
अन्यतःअन्यतस् (अव्ययः)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
सिक्तमु खैर्मृ गाधि पः
रि भि र्वर्त तिस्व यं तैः
न्खलु ते सा
न्न हा निच्छति भूतिन्य तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.