२.२८
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥
पदच्छेदः
उपपत्तिर्उपपत्ति (१.१)
उदाहृताउदाहृत (√उदा-हृ + क्त, १.१)
बलाद्बल (५.१)
अनुमानेनअनुमान (३.१)
(अव्ययः)
चागमः (अव्ययः)–आगम (१.१)
क्षतःक्षत (√क्षन् + क्त, १.१)
इदम्इदम् (२.१)
ईदृग्ईदृश् (१.१)
अनीदृगाशयःअन् (अव्ययः)–ईदृश्–आशय (१.१)
प्रसभंप्रसभम् (अव्ययः)
वक्तुम्वक्तुम् (√वच् + तुमुन्)
उपक्रमेतउपक्रमेत (√उप-क्रम् विधिलिङ् प्र.पु. एक.)
कः (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
त्तिरु दाहृ ता ला
नु मा ने चा मःक्ष तः
मीदृ नीदृ गा यः
प्र भंक्तुमुक्र मे कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.