२.३०
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥
पदच्छेदः
सहसासहसा (अव्ययः)
विदधीतविदधीत (√वि-धा विधिलिङ् प्र.पु. एक.)
(अव्ययः)
क्रियाम्क्रिया (२.१)
अविवेकःअविवेक (१.१)
परम्पर (१.१)
आपदांआपद् (६.३)
पदम्पद (१.१)
वृणतेवृणते (√वृ लट् प्र.पु. बहु.)
हिहि (अव्ययः)
विमृश्यकारिणंविमृश्य (√वि-मृश् + ल्यप्)–कारिन् (२.१)
गुणलुब्धाःगुण–लुब्ध (√लुभ् + क्त, १.३)
स्वयम्स्वयम् (अव्ययः)
एवएव (अव्ययः)
सम्पदःसम्पद् (१.३)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
सावि धीक्रि या
वि वे कः मा दां दम्
वृ तेहिवि मृश्य कारि णं
गु लु ब्धाःस्व मेम्प दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.