२.३३
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥
पदच्छेदः
मतिभेदतमस्तिरोहितेमति–भेद–तमस्–तिरोहित (√तिरस्-धा + क्त, ७.१)
गहनेगहन (७.१)
कृत्यविधौकृत्य–विधि (७.१)
विवेकिनाम्विवेकिन् (६.३)
सुकृतःसु (अव्ययः)–कृत (√कृ + क्त, १.१)
परिशुद्धपरिशुद्ध (√परि-शुध् + क्त, १.१)
आगमःआगम (१.१)
कुरुतेकुरुते (√कृ लट् प्र.पु. एक.)
दीपदीप (१.१)
इवार्थदर्शनम्इव (अव्ययः)–अर्थ–दर्शन (२.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
ति भेस्ति रोहि ते
ने कृत्यवि धौवि वेकि नाम्
सुकृ तःरि शुद्ध मः
कुरु ते दी वार्थर्श नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.