२.३५
शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥
पदच्छेदः
शिवम्शिव (२.१)
औपयिकंऔपयिक (२.१)
गरीयसींगरीयस् (२.१)
फलनिष्पत्तिम्फल–निष्पत्ति (२.१)
अदूषितायतिम् (अव्ययः)–दूषित (√दूषय् + क्त)–आयति (२.१)
विगणय्यविगणय्य (√वि-गणय् + ल्यप्)
नयन्तिनयन्ति (√नी लट् प्र.पु. बहु.)
पौरुषंपौरुष (२.१)
विजितक्रोधरयाविजित (√वि-जि + क्त)–क्रोध–रय (१.३)
जिगीषवःजिगीषु (१.३)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
शि मौयि कं री सीं
नि ष्पत्ति दूषि ता तिम्
विय्यन्ति पौरु षं
विजि क्रो याजि गी वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.