२.३७
बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥
पदच्छेदः
बलवान्बलवत् (१.१)
अपिअपि (अव्ययः)
कोपजन्मनस्कोप–जन्मन् (६.१)
तमसोतमस् (६.१)
नाभिभवं (अव्ययः)–अभिभव (२.१)
रुणद्धिरुणद्धि (√रुध् लट् प्र.पु. एक.)
यःयद् (१.१)
क्षयपक्षक्षय–पक्ष (७.१)
इवैन्दवीःइव (अव्ययः)–ऐन्दव (२.३)
कलाःकला (२.३)
सकलासकल (२.३)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
(अव्ययः)
शक्तिसम्पदःशक्ति–सम्पद् (२.३)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
वापि कोन्म
स्त सो नाभि वंरुद्धि यः
क्षक्ष वैन्द वीः लाः
लान्तिक्तिम्प दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.