२.४
परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥
पदच्छेदः
परिणामसुखेपरिणाम–सुख (७.१)
गरीयसिगरीयस् (७.१)
व्यथकेव्यथक (७.१)
ऽस्मिन्इदम् (७.१)
वचसिवचस् (७.१)
क्षतौजसाम्क्षत (√क्षन् + क्त)–ओजस् (६.३)
अतिवीर्यवतीवअति (अव्ययः)–वीर्यवत् (७.१)–इव (अव्ययः)
भेषजेभेषज (७.१)
बहुर्बहु (१.१)
अल्पीयसिअल्पीयस् (७.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
गुणःगुण (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
रि णासु खे रीसि
व्य के ऽस्मिन्व सिक्ष तौ साम्
ति वीर्य ती भे जे
हु ल्पीसि दृश्य तेगु णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.