२.४७
उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥
पदच्छेदः
उपजापसहान्उपजाप–सह (२.३)
विलङ्घयन्विलङ्घयत् (√वि-लङ्घय् + शतृ, १.१)
तद् (१.१)
विधाताविधातृ (१.१)
नृपतीन्नृपति (२.३)
मदोद्धतःमद–उद्धत (√उत्-हन् + क्त, १.१)
सहतेसहते (√सह् लट् प्र.पु. एक.)
(अव्ययः)
जनोजन (१.१)
ऽप्य्अपि (अव्ययः)
अधःक्रियांअधस् (अव्ययः)–क्रिया (२.१)
किमुकिमु (अव्ययः)
लोकाधिकधामलोक–अधिक–धामन् (१.१)
राजकम्राजक (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
जा हान्विङ्घ
न्सवि धा तानृ तीन्म दोद्ध तः
ते नोऽप्य धःक्रि यां
किमु लो काधि धा रा कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.