२.४९
मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥
पदच्छेदः
मदमानसमुद्धतंमद–मान–समुद्धत (√समुद्-हन् + क्त, २.१)
नृपंनृप (२.१)
(अव्ययः)
वियुङ्क्तेवियुङ्क्ते (√वि-युज् लट् प्र.पु. एक.)
नियमेननियम (३.१)
मूढतामूढ (√मुह् + क्त)–ता (१.१)
अतिमूढअति (अव्ययः)–मूढ (√मुह् + क्त, १.१)
उदस्यतेउदस्यते (√उद्-अस् प्र.पु. एक.)
नयान्नय (२.३)
नयहीनाद्नय–हीन (√हा + क्त, ५.१)
अपरज्यतेअपरज्यते (√अप-रञ्ज् प्र.पु. एक.)
जनःजन (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
मा मुद्ध तंनृ पं
वि यु ङ्क्तेनि मे मू ता
ति मूस्य ते या
न्न ही नाज्य ते नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.