२.८
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥
पदच्छेदः
द्विषताम्द्विषत् (√द्विष् + शतृ, ६.३)
उदयःउदय (१.१)
सुमेधसासु (अव्ययः)–मेधस् (३.१)
गुरुर्गुरु (१.१)
अस्वन्ततरःअस्वन्ततर (१.१)
सुमर्षणःसु (अव्ययः)–मर्षण (१.१)
(अव्ययः)
महान्महन्त् (१.१)
अपिअपि (अव्ययः)
भूतिम्भूति (२.१)
इच्छताइच्छत् (√इष् + शतृ, ३.१)
फलसम्पत्प्रवणःफल–सम्पद्–प्रवण (१.१)
परिक्षयःपरिक्षय (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
द्वि तामु यःसु मे सा
गुरु स्वन्त रःसुर्ष णः
हापि भूति मिच्छ ता
म्पत्प्र णः रिक्ष यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.