३.२
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥
पदच्छेदः
प्रसादलक्ष्मींप्रसाद–लक्ष्मी (२.१)
दधतंदधत् (√धा + शतृ, २.१)
समग्रांसमग्र (२.१)
वपुःप्रकर्षेणवपुस्–प्रकर्ष (३.१)
जनातिगेनजन–अतिग (३.१)
प्रसह्यप्रसह्य (√प्र-सह् + ल्यप्)
चेतःसुचेतस् (७.३)
समासजन्तम्समासजत् (√समा-सञ्ज् + शतृ, २.१)
असंस्तुतानाम् (अव्ययः)–संस्तुत (√सम्-स्तु + क्त, ६.३)
अपिअपि (अव्ययः)
भावम्भाव (२.१)
आर्द्रम्आर्द्र (२.१)
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
प्र सा क्ष्मीं तं ग्रां
पुःप्र र्षे नाति गे
प्रह्य चे तःसु मान्त
संस्तु ता नापि भा मा र्द्रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.