३.५
अनाप्तपुण्योपचरैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥
पदच्छेदः
अनाप्तपुण्योपचरैर्अन् (अव्ययः)–आप्त–पुण्य–उपचर (३.३)
दुरापादुराप (१.१)
फलस्यफल (६.१)
निर्धूतरजाःनिर्धूत (√निः-धू + क्त)–रजस् (१.१)
सवित्रीसवित्री (१.१)
तुल्यातुल्य (१.१)
भवद्दर्शनसम्पद्भवत्–दर्शन–सम्पद् (१.१)
एषाएतद् (१.१)
वृष्टेर्वृष्टि (६.१)
दिवोदिव् (६.१)
वीतबलाहकायाःवीत (√वि-इ + क्त)–बलाहक (६.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
नाप्त पु ण्यो रैर्दु रा पा
स्य नि र्धू जाः वि त्री
तु ल्या द्दर्शम्प दे षा
वृ ष्टेर्दि वो वी ला का याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.