४.११
परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् ।
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥
पदच्छेदः
परीतम्परीत (√परि-इ + क्त, २.१)
उक्षावजयेउक्षन्–अवजय (७.१)
जयश्रियाजय–श्री (३.१)
नदन्तम्नदत् (√नद् + शतृ, २.१)
उच्चैःउच्चैस् (अव्ययः)
क्षतसिन्धुरोधसम्क्षत–सिन्धु–रोधस् (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
पुष्टिंपुष्टि (२.१)
दधतंदधत् (√धा + शतृ, २.१)
तद् (१.१)
शारदींशारद (२.१)
सविग्रहं (अव्ययः)–विग्रह (२.१)
दर्पम्दर्प (२.१)
इवाधिपंइव (अव्ययः)–अधिप (२.१)
गवाम्गो (६.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
री मु क्षा येश्रि या
न्त मु च्चैःक्ष सिन्धु रो सम्
र्श पु ष्टिं तं शा दीं
विग्र हंर्पमि वाधि पं वाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.