४.१४
परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥
पदच्छेदः
परिभ्रमन्परिभ्रमत् (√परि-भ्रम् + शतृ, १.१)
मूर्धजषट्पदाकुलैःमूर्धज–षट्पद–आकुल (३.३)
स्मितोदयादर्शितदन्तकेसरैःस्मित–उदय–आदर्शित (√आ-दर्शय् + क्त)–दन्त–केसर (३.३)
मुखैश्मुख (३.३)
चलत्कुण्डलरश्मिरञ्जितैर्चलत् (√चल् + शतृ)–कुण्डल–रश्मि–रञ्जित (√रञ्जय् + क्त, ३.३)
नवातपामृष्टसरोजचारुभिःनव–आतप–आमृष्ट (√आ-मृश् + क्त)–सरोज–चारु (३.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रिभ्र न्मूर्धट्प दाकु लैः
स्मि तो यार्शिन्त के रैः
मु खैश्च त्कुण्डश्मिञ्जि तै
र्न वा पा मृष्ट रो चारु भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.