४.३१
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥
पदच्छेदः
विहारभूमेर्विहार–भूमि (६.१)
अभिघोषम्अभिघोष (२.१)
उत्सुकाःउत्सुक (१.३)
शरीरजेभ्यश्शरीरज (४.३)
च्युतयूथपङ्क्तयःच्युत (√च्यु + क्त)–यूथ–पङ्क्ति (१.३)
असक्तम्असक्त (२.१)
ऊधांसिऊधस् (२.३)
पयःपयस् (२.१)
क्षरन्त्य्क्षरन्ति (√क्षर् लट् प्र.पु. बहु.)
अमूर्अदस् (१.३)
उपायनानीवउपायन (२.३)–इव (अव्ययः)
नयन्तिनयन्ति (√नी लट् प्र.पु. बहु.)
धेनवःधेनु (१.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
वि हा भू मेभि घो मुत्सु काः
री जे भ्यश्च्यु यूङ्क्त यः
क्त मू धांसि यःक्षन्त्य मू
रु पा ना नीन्ति धे वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.