४.३३
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥
पदच्छेदः
कृतावधानंकृत (√कृ + क्त)–अवधान (१.१)
जितबर्हिणध्वनौजित (√जि + क्त)–बर्हिण–ध्वनि (७.१)
सुरक्तगोपीजनगीतनिःस्वनेसु (अव्ययः)–रक्त (√रञ्ज् + क्त)–गोपी–जन–गीत–निःस्वन (७.१)
इदंइदम् (१.१)
जिघत्साम्जिघत्सा (२.१)
अपहायअपहाय (√अप-हा + ल्यप्)
भूयसींभूयस् (२.१)
(अव्ययः)
सस्यम्सस्य (२.१)
अभ्येतिअभ्येति (√अभि-इ लट् प्र.पु. एक.)
मृगीकदम्बकम्मृगी–कदम्बक (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
कृ ता धा नंजिर्हिध्व नौ
सुक्त गो पी गी निःस्व ने
दंजि त्सा हा भू सीं
स्य भ्येतिमृ गीम्ब कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.