४.९
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥
पदच्छेदः
कपोलसंश्लेषिकपोल–संश्लेषिन् (२.१)
विलोचनत्विषाविलोचन–त्विष् (३.१)
विभूषयन्तीम्विभूषयत् (√वि-भूषय् + शतृ, २.१)
अवतंसकोत्पलम्अवतंसक–उत्पल (२.१)
सुतेनसुत (३.१)
पाण्डोःपाण्डु (६.१)
कलमस्यकलम (६.१)
गोपिकांगोपिका (२.१)
निरीक्ष्यनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)
मेनेमेने (√मन् लिट् प्र.पु. एक.)
शरदःशरद् (६.१)
कृतार्थताकृतार्थ–ता (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
पो सं श्लेषिवि लोत्वि षा
वि भू न्ती तं कोत्प लम्
सु ते पा ण्डोःस्य गोपि कां
नि रीक्ष्य मे ने दःकृ तार्थ ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.