५.१३
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥
पदच्छेदः
विकचवारिरुहंविकच–वारिरुह (२.१)
दधतंदधत् (√धा + शतृ, २.१)
सरःसरस् (२.१)
सकलहंसगणं (अव्ययः)–कलहंस–गण (२.१)
शुचिशुचि (२.१)
मानसम्मानस (२.१)
शिवम्शिव (२.१)
अगात्मजयाअग–आत्मजा (३.१)
(अव्ययः)
कृतेर्ष्ययाकृत (√कृ + क्त)–ईर्ष्या (३.१)
सकलहं (अव्ययः)–कलह (२.१)
सगणं (अव्ययः)–गण (२.१)
शुचिमानसम्शुचि–मानस (२.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
वि वारिरु हं तं रः
हं णंशुचि मा सम्
शि गात्म याकृ तेर्ष्य या
हं णंशुचि मा सम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.