५.४३
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले ।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥
पदच्छेदः
सम्प्रतिसम्प्रति (अव्ययः)
लब्धजन्मलब्ध (√लभ् + क्त)–जन्मन् (२.१)
शनकैःशनकैस् (अव्ययः)
कथमपिकथम् (अव्ययः)–अपि (अव्ययः)
लघुनिलघु (७.१)
क्षीणपयस्युपेयुषिक्षीण (√क्षि + क्त)–पयस् (७.१)–उपेयिवस् (√उप-इ + क्वसु, ७.१)
भिदांभिदा (२.१)
जलधरपटलेजलधर–पटल (७.१)
खण्डितविग्रहंखण्डित (√खण्डय् + क्त)–विग्रह (२.१)
बलभिदोबलभिद् (६.१)
धनुर्धनुस् (२.१)
इहइह (अव्ययः)
विविधाःविविध (१.३)
पूरयितुंपूरयितुम् (√पूरय् + तुमुन्)
भवन्तिभवन्ति (√भू लट् प्र.पु. बहु.)
विभवःविभु (१.३)
शिखरमणिरुचःशिखर–मणि–रुच् (१.३)
छन्दः वंशपत्रपतितम् [१७: भरनभनलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
म्प्रतिब्धन्म कैःपिघुनि
क्षीस्यु पेयुषिभि दां ले
ण्डि विग्र हंभि दोनुरिविवि धाः
पूयि तुंन्तिवि वःशिणिरु चः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.