६.४५
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृष्यन्ति धियः ॥
पदच्छेदः
पृथुदाम्निपृथु–दामन् (७.१)
तत्रतत्र (अव्ययः)
परिबोधिपरिबोधि (√परि-बुध् प्र.पु. एक.)
(अव्ययः)
मामा (अव्ययः)
भवतीभिर्भवत् (३.३)
अन्यमुनिवद्अन्य–मुनि–वत् (अव्ययः)
विकृतिःविकृति (१.१)
स्वयशांसिस्व–यशस् (२.३)
विक्रमवताम्विक्रमवत् (६.३)
अवतांअवत् (√अव् + शतृ, ६.३)
(अव्ययः)
वधूष्व्वधू (७.३)
अघानिअघ (२.३)
विमृष्यन्तिविमृष्यन्ति (√वि-मृष् लट् प्र.पु. बहु.)
धियःधी (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
पृथु दाम्नित्ररि बोधि मा
तीभिन्यमुनिद्विकृ तिः
स्व शांसि विक्र ता तां
धूष्व घानिवि मृ ष्यन्तिधि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.