७.१३
तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥
पदच्छेदः
तप्तानाम्तप्त (√तप् + क्त, ६.३)
उपदधिरेउपदधिरे (√उप-धा लिट् प्र.पु. बहु.)
विषाणभिन्नाःविषाण–भिन्न (√भिद् + क्त, १.३)
प्रह्लादंप्रह्लाद (२.१)
सुरकरिणांसुर–करिन् (६.३)
घनाःघन (१.३)
क्षरन्तःक्षरत् (√क्षर् + शतृ, १.३)
युक्तानांयुक्त (√युज् + क्त, ६.३)
खलुखलु (अव्ययः)
महतांमहत् (६.३)
परोपकारेपर–उपकार (७.१)
कल्याणीकल्याण (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
रुजत्स्व्रुजत् (√रुज् + शतृ, ७.३)
अपिअपि (अव्ययः)
प्रवृत्तिःप्रवृत्ति (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
प्ता नामुधि रेवि षा भि न्नाः
प्र ह्ला दंसुरि णां नाःक्ष न्तः
यु क्ता नांलु तां रो का रे
ल्या णीतिरुत्स्व पिप्र वृ त्तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.