७.२५
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥
पदच्छेदः
नीरन्ध्रंनीरन्ध्र (२.१)
पथिषुपथिन् (७.३)
रजोरजस् (२.१)
रथाङ्गनुन्नंरथाङ्ग–नुन्न (√नुद् + क्त, २.१)
पर्यस्यन्पर्यस्यत् (√परि-अस् + शतृ, १.१)
नवसलिलारुणंनव–सलिल–अरुण (२.१)
वहन्तीवहत् (√वह् + शतृ, १.१)
आतेनेआतेने (√आ-तन् लिट् प्र.पु. एक.)
वनगहनानिवन–गहन (२.३)
वाहिनीवाहिनी (१.१)
सातद् (१.१)
घर्मान्तक्षुभितजलेवघर्म–अन्त–क्षुभित (√क्षुभ् + क्त)–जल (१.१)–इव (अव्ययः)
जह्नुकन्याजह्नुकन्या (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
नी न्ध्रंथिषु जो थाङ्ग नु न्नं
र्य स्यन्नलि लारु णं न्ती
ते ने नानि वाहि नी सा
र्मा न्तक्षुभि लेह्नु न्या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.