८.१३
स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् ।
नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥
पदच्छेदः
स्वगोचरेस्व–गोचर (७.१)
सत्य्सत् (√अस् + शतृ, ७.१)
अपिअपि (अव्ययः)
वित्तहारिणावित्त–हारिन् (३.१)
विलोभ्यमानाःविलोभ्यमान (√वि-लोभय् + शानच्, १.३)
प्रसवेनप्रसव (३.१)
शाखिनाम्शाखिन् (६.३)
नभश्चराणाम्नभश्चर (६.३)
उपकर्तुम्उपकर्तुम् (√उप-कृ + तुमुन्)
इच्छतांइच्छत् (√इष् + शतृ, ६.३)
प्रियाणिप्रिय (२.३)
चक्रुःचक्रुः (√कृ लिट् प्र.पु. बहु.)
प्रणयेनप्रणय (३.१)
योषितःयोषित् (१.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
स्व गो रेत्यपि वित्त हारि णा
वि लोभ्य मा नाःप्र वे शाखि नाम्
श्च रा णामुर्तु मिच्छ तां
प्रि याणि क्रुःप्र ये योषि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.