८.१७
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥
पदच्छेदः
कलत्रभारेणकलत्र–भार (३.१)
विलोलनीविनाविलोल–नीवि (३.१)
गलद्दुकूलस्तनशालिनोरसागलत् (√गल् + शतृ)–दुकूल–स्तन–शालिन् (३.१)–उरस् (३.१)
बलिव्यपायस्फुटरोमराजिनाबलि–व्यपाय–स्फुट–रोमराजि (३.१)
निरायतत्वाद्निरायत (√निरा-यम् + क्त)–त्व (५.१)
उदरेणउदर (३.१)
ताम्यताताम्यत् (√तम् + शतृ, ३.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
त्र भा रेवि लो नीवि ना
द्दु कूस्त शालि नो सा
लिव्य पास्फु रो राजि ना
नि रा त्वादु रे ताम्य ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.