८.१९
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥
पदच्छेदः
व्यपोहितुंव्यपोहितुम् (√व्यप-ऊह् + तुमुन्)
लोचनतोलोचन (५.१)
मुखानिलैर्मुखानिल (३.३)
अपारयन्तं (अव्ययः)–पारयत् (√पारय् + शतृ, २.१)
किलकिल (अव्ययः)
पुष्पजंपुष्प–ज (२.१)
रजःरजस् (२.१)
पयोधरेणोरसिपयोधर (३.१)–उरस् (७.१)
काचिद्कश्चित् (१.१)
उन्मनाःउन्मनस् (१.१)
प्रियंप्रिय (२.१)
जघानोन्नतपीवरस्तनीजघान (√हन् लिट् प्र.पु. एक.)–उन्नत (√उत्-नम् + क्त)–पीवर–स्तन (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
व्य पोहि तुं लो तोमु खानि लै
पा न्तंकि पुष्प जं जः
यो रे णोसि काचि दुन्म नाः
प्रि यं घा नोन्न पीस्त नी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.