८.२२
वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः ।
समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥
पदच्छेदः
वरोरुभिर्वर–ऊरु (३.३)
वारणहस्तपीवरैश्वारण–हस्त–पीवर (३.३)
चिरायचिराय (अव्ययः)
खिन्नान्खिन्न (√खिद् + क्त, २.३)
नवपल्लवश्रियःनव–पल्लव–श्री (२.३)
समेसम (७.१)
ऽपिअपि (अव्ययः)
यातुंयातुम् (√या + तुमुन्)
चरणान्चरण (२.३)
अनीश्वरान्अनीश्वर (२.३)
मदाद्मद (५.१)
इवइव (अव्ययः)
प्रस्खलतःप्रस्खलत् (√प्र-स्खल् + शतृ, २.३)
पदेपद (७.१)
पदेपद (७.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रोरु भि र्वास्त पी रै
श्चि रा खि न्नान्नल्लश्रि यः
मेऽपि या तुं णा नीश्व रा
न्म दादि प्रस्ख तः दे दे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.