८.३५
सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥
पदच्छेदः
सरोजपत्त्रेसरोज–पत्त्र (७.१)
नुनु (अव्ययः)
विलीनषट्पदेविलीन (√वि-ली + क्त)–षट्पद (७.१)
विलोलदृष्टेःविलोल–दृष्टि (६.१)
स्विद्स्विद् (अव्ययः)
अमूअदस् (१.२)
विलोचनेविलोचन (१.२)
शिरोरुहाःशिरोरुह (१.३)
स्विन्स्विद् (अव्ययः)
नतपक्ष्मसन्ततेर्नत (√नम् + क्त)–पक्ष्मन्–संतति (६.१)
द्विरेफवृन्दंद्विरेफ–वृन्द (१.१)
नुनु (अव्ययः)
निशब्दनिश्चलम्निशब्द–निश्चल (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रो त्त्रेनुवि लीट्प दे
वि लो दृ ष्टेःस्वि मूवि लो ने
शि रोरु हाः स्विन्नक्ष्मन्त ते
र्द्वि रे वृ न्दंनुनिब्द निश्च लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.