८.४०
विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनम् ॥
पदच्छेदः
विपत्त्रलेखाविपत्त्र–लेखा (२.३)
निरलक्तकाधरानिरलक्तक–अधर (२.३)
निरञ्जनाक्षीर्निरञ्जन–अक्ष (२.३)
अपिअपि (अव्ययः)
बिभ्रतीःबिभ्रत् (√भृ + शतृ, २.३)
श्रियम्श्री (२.१)
निरीक्ष्यनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)
रामारामा (२.३)
बुबुधेबुबुधे (√बुध् लिट् प्र.पु. एक.)
नभश्चरैर्नभश्चर (३.३)
अलंकृतंअलंकृत (√अलम्-कृ + क्त, २.१)
तद्वपुषैवतद्–वपुस् (३.१)–एव (अव्ययः)
मण्डनम्मण्डन (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
वित्त्र ले खानिक्त का रा
निञ्ज ना क्षीपि बिभ्र तीःश्रि यम्
नि रीक्ष्य रा माबुबु धेश्च रै
लंकृ तंद्वपु षैण्ड नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.