८.४६
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥
पदच्छेदः
भयाद्भय (५.१)
इवाश्लिष्यइव (अव्ययः)–आश्लिष्य (√आ-श्लिष् + ल्यप्)
झषाहतेझष–आहत (√आ-हन् + क्त, ७.१)
ऽम्भसिअम्भस् (७.१)
प्रियंप्रिय (२.१)
मुदानन्दयतिमुद् (३.१)–आनन्दयत् (√आ-नन्दय् + शतृ, ७.१)
स्मस्म (अव्ययः)
मानिनीमानिनी (१.१)
अकृत्रिमप्रेमरसाहितैर्अकृत्रिम–प्रेमन्–रस–आहित (√आ-धा + क्त, ३.३)
मनोमनस् (२.१)
हरन्तिहरन्ति (√हृ लट् प्र.पु. बहु.)
रामाःरामा (१.३)
कृतकैर्कृतक (३.३)
अपीहितैःअपि (अव्ययः)–ईहित (३.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
यादि वा श्लिष्य षा तेऽम्भसि
प्रि यंमु दान्द तिस्म मानि नी
कृत्रि प्रे साहि तैर्म नो
न्ति रा माःकृ कै पीहि तैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.